B 373-36 Prāyaścittavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/36
Title: Prāyaścittavidhi
Dimensions: 23.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1233
Remarks:


Reel No. B 373-36 Inventory No. 55516

Title Prāyaścittavidhi

Remarks

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 9.5 cm

Folios 3

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1233

Manuscript Features

MS holds scattered folios of the Prāyaścittavidhi.

Only appears the foliation of 2 and 3.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ ||

atha brahmakūrcavidhiḥ |

manuṣyāṇāṃ hitārthāya bhakṣyābhakṣyakṛte dvijaiḥ |

paṃcagavyaṃ ca karttavyaṃ sarvapāpaharaṃ bhavet ||

sarvasiddhikaraṃ puṇyaṃ pavitraṃ kāyaśuddhidaṃ |

nadītīre supuṇye(!) goṣṭheṣu svagṛheṣu ca | <ref name="ftn1">unmetrical</ref>

upavāsaṃ ca pūrve dyuḥ pare dyuḥ svastivācanaṃ |

palāśe padmapatre vā mṛṇ tāmre ca hiraṇmaye |

pañca saptakuśair vā pi kūrcaṃ kṛtvā tu ni[ḥ]kṣipet |

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam |

payaś ca tāmra varṇāyā śvetāyā dadhi cocyate |

kapilāyā ghṛtaṃ grāhyaṃ kṛṣṇagor mūtram ucyate | (exp. 2t1–5)

«End: »

agnir it bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyometi bhasma sarvaṃ ha vā idaṃ bhasma etāni cakṣūṃṣi bhasma mānastoketi sarvāṃgeṣu vilipya snātvācamya gomayam ādāya vyāhṛtyāprokṣya ādityaṃ pradarśya gaṃdhadvārāṃ ṛk 1 agnam agnaṃ ṛk 1 iti mantreṇa śiraprabhṛtyaṃgāni vilipya svātvācamya mṛttikāsnānaṃ balittheti bhūmiṃ prārthya māvoriṣat kha (exp. 5:9–12)

«Sub-colophon: »

iti daśadānāni (3t14)

Microfilm Details

Reel No. B 373/36

Date of Filming 01-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 10-08-2009

Bibliography


<references/>